Shiva Shadakshara Stotram pdf -शिवषडक्षर स्तोत्रम pdf

शिवषडक्षर स्तोत्रम

Shiva Shadakshara Stotram pdf

शिवषडक्षर स्तोत्रम

ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।

कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥

नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।

नरा नमंति देवेशं नकाराय नमो नमः ॥ २॥

महादेवं महात्मानं महाध्यानं परायणम् ।

महापापहरं देवं मकाराय नमो नमः ॥ ३॥\

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।

शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४॥

वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।

वामे शक्तिधरं वेदं वकाराय नमो नमः ॥ ५॥ var. देवं

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।

यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७॥

॥ इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं सम्पूर्णम् ॥

Shiva Shadakshara Stotram Reciting Instructions

How to Recite Shiva Shadakshara Stotram?
Take bath before start reciting the Stotram.
Place a wooden plank and cover it with a red cloth.
Now place Lord Shiva and Goddess Parvati Ji Idols.
Offer the Dhoop, Deepa, Naivedya, and Pushp to both.
After that start reciting the Shiva Shadakshara Stotram.
Seek the blessing of both for you and your life.

Download Shiva Shadakshara Stotram pdf-शिवषडक्षर स्तोत्रम pdf

Leave a Comment

Your email address will not be published. Required fields are marked *

Enjoy this blog? Please spread the word :)

Exit mobile version